×
Saturday 26th of July 2025

Venkateswara Suprabhatam Lyrics in English


Last updated on June 24, 2025

venkateswara suprabhatam lyrics in tamil

 

Sri Venkateswara Suprabhatam in English

Sri Venkatesa Suprabhatam

kausalyā suprajā rāma pūrvāsandhyā pravartate |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam || 1 ||

uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailokyaṃ maṅgaḷaṃ kuru || 2 ||

mātassamasta jagatāṃ madhukaiṭabhāreḥ
vakṣovihāriṇi manohara divyamūrte |
śrīsvāmini śritajanapriya dānaśīle
śrī veṅkaṭeśa dayite tava suprabhātam || 3 ||

tava suprabhātamaravinda locane
bhavatu prasannamukha candramaṇḍale |
vidhi śaṅkarendra vanitābhirarcite
vṛśa śailanātha dayite dayānidhe || 4 ||

atryādi sapta ṛṣayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manoharāṇi |
ādāya pādayuga marcayituṃ prapannāḥ
śeṣādri śekhara vibho tava suprabhātam || 5 ||

pañcānanābja bhava ṣaṇmukha vāsavādyāḥ
traivikramādi caritaṃ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
śeṣādri śekhara vibho tava suprabhātam || 6 ||

īśat-praphulla sarasīruha nārikeḷa
pūgadrumādi sumanohara pālikānām |
āvāti mandamanilaḥ sahadivya gandhaiḥ
śeṣādri śekhara vibho tava suprabhātam || 7 ||

unmīlyanetra yugamuttama pañjarasthāḥ
pātrāvasiṣṭa kadalī phala pāyasāni |
bhuktvāḥ salīla mathakeḷi śukāḥ paṭhanti
śeṣādri śekhara vibho tava suprabhātam || 8 ||

tantrī prakarṣa madhura svanayā vipañcyā
gāyatyananta caritaṃ tava nārado‌உpi |
bhāṣā samagra masat-kṛtacāru ramyaṃ
śeṣādri śekhara vibho tava suprabhātam || 9 ||

bhṛṅgāvaḷī ca makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasevanāya |
niryātyupānta sarasī kamalodarebhyaḥ
śeṣādri śekhara vibho tava suprabhātam || 10 ||

yoṣāgaṇena varadadhni vimathyamāne
ghoṣālayeṣu dadhimanthana tīvraghoṣāḥ |
roṣātkaliṃ vidadhate kakubhaśca kumbhāḥ
śeṣādri śekhara vibho tava suprabhātam || 11 ||

padmeśamitra śatapatra gatāḷivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ |
bherī ninādamiva bhibhrati tīvranādam
śeṣādri śekhara vibho tava suprabhātam || 12 ||

śrīmannabhīṣṭa varadākhila loka bandho
śrī śrīnivāsa jagadeka dayaika sindho |
śrī devatā gṛha bhujāntara divyamūrte
śrī veṅkaṭācalapate tava suprabhātam || 13 ||

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
śreyārthino haraviriñci sanandanādyāḥ |
dvāre vasanti varanetra hatotta māṅgāḥ
śrī veṅkaṭācalapate tava suprabhātam || 14 ||

śrī śeṣaśaila garuḍācala veṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām |
ākhyāṃ tvadīya vasate raniśaṃ vadanti
śrī veṅkaṭācalapate tava suprabhātam || 15 ||

sevāparāḥ śiva sureśa kṛśānudharma
rakṣombunātha pavamāna dhanādhi nāthāḥ |
baddhāñjali pravilasannija śīrṣadeśāḥ
śrī veṅkaṭācalapate tava suprabhātam || 16 ||

dhāṭīṣu te vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ |
svasvādhikāra mahimādhika marthayante
śrī veṅkaṭācalapate tava suprabhātam || 17 ||

sūryendu bhauma budhavākpati kāvyaśauri
svarbhānuketu diviśat-pariśat-pradhānāḥ |
tvaddāsadāsa caramāvadhi dāsadāsāḥ
śrī veṅkaṭācalapate tava suprabhātam || 18 ||

tat-pādadhūḷi bharita sphuritottamāṅgāḥ
svargāpavarga nirapekṣa nijāntaraṅgāḥ |
kalpāgamā kalanayā‌ kulatāṃ labhante
śrī veṅkaṭācalapate tava suprabhātam || 19 ||

tvadgopurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ |
martyā manuṣya bhuvane matimāśrayante
śrī veṅkaṭācalapate tava suprabhātam || 20 ||

śrī bhūmināyaka dayādi guṇāmṛtābde
devādideva jagadeka śaraṇyamūrte |
śrīmannananta garuḍādibhi rarcitāṅghre
śrī veṅkaṭācalapate tava suprabhātam || 21 ||

śrī padmanābha puruṣottama vāsudeva
vaikuṇṭha mādhava janārdhana cakrapāṇe |
śrī vatsa cihna śaraṇāgata pārijāta
śrī veṅkaṭācalapate tava suprabhātam || 22 ||

kandarpa darpa hara sundara divya mūrte
kāntā kucāmburuha kuṭmala loladṛṣṭe |
kalyāṇa nirmala guṇākara divyakīrte
śrī veṅkaṭācalapate tava suprabhātam || 23 ||

mīnākṛte kamaṭhakola nṛsiṃha varṇin
svāmin paraśvatha tapodhana rāmacandra |
śeṣāṃśarāma yadunandana kalkirūpa
śrī veṅkaṭācalapate tava suprabhātam || 24 ||

elālavaṅga ghanasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hemaghaṭeṣu pūrṇam |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti veṅkaṭapate tava suprabhātam || 25 ||

bhāsvānudeti vikacāni saroruhāṇi
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ |
śrīvaiṣṇavāḥ satata marthita maṅgaḷāste
dhāmāśrayanti tava veṅkaṭa suprabhātam || 26 ||

brahmādayā ssuravarā ssamaharṣayaste
santassanandana mukhāstvatha yogivaryāḥ |
dhāmāntike tava hi maṅgaḷa vastu hastāḥ
śrī veṅkaṭācalapate tava suprabhātam || 27 ||

lakśmīnivāsa niravadya guṇaika sindho
saṃsārasāgara samuttaraṇaika seto |
vedānta vedya nijavaibhava bhakta bhogya
śrī veṅkaṭācalapate tava suprabhātam || 28 ||

itthaṃ vṛṣācalapateriha suprabhātaṃ
ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
teṣāṃ prabhāta samaye smṛtiraṅgabhājāṃ
praṅñāṃ parārtha sulabhāṃ paramāṃ prasūte || 29 ||


 

This post is published by..

Umamaheswari Sivanesan

Vanakkam! I'm Uma, currently living in Chennai. I hold a Master’s degree in Chemistry (M.Sc.), but my true passion lies in spirituality and the rich cultural heritage of Tamil traditions.

Read full bio →


Leave a Reply

Your email address will not be published. Required fields are marked *

you may also like

meenakshi pancharatnam lyrics in tamil
  • July 24, 2025
Sri Meenakshi Pancharatnam
lord-subramanya
  • July 15, 2025
Sri Subrahmanya Pancharatnam (Composed by Sridhara Venkatesa Ayyaval)
nitya-kalyana-perumal-temple-tiruvidandhai
  • July 12, 2025
Thiruvedanthai Nitya Kalyana Perumal Temple