×
Saturday 6th of September 2025

Shri Garuda Ashtottara Shatanama Stotram


Last updated on June 24, 2025

shri garuda ashtottara shatanama stotram

Shri Garuda Ashtottara Shatanama Stotram in English

Sridevyuvaca
Devadeva mahadeva sarvajna karunanidhe ।
Srotumicchami tarksyasya namnamastottaram satam ।

Isvara uvaca
Srnu devi pravaksyami garudasya mahatmanah ।
Namnamastottarasatam pavitram papanasanam ॥

Asya srigarudanamastottarasatamahamantrasya brahma rsih
Anustup chandah garudo devata । pranavo bijam । vidya saktih ।
Vedadih kilakam । paksirajaprityarthe jape viniyogah ।

Dhyanam
Amrtakalasahastam kantisampurnadeham
Sakalavibudhavandyam vedasastrairacintyam ।
Kanakarucirapaksoddhuyamanandagolam
Sakalavisavinasam cintayetpaksirajam ॥

Om । vainateyah khagapatih kasyapo’gnirmahabalah ।
Taptakascanavarnabhah suparno harivahanah ॥ 1 ॥

Chandomayo mahateja mahotsaho mahabalah ।
Brahmanyo visnubhaktasca kundendudhavalananah ॥ 2 ॥

Cakrapanidharah srimannagarirnagabhusanah ।
Vijnanado visesajno vidyanidhiranamayah ॥ 3 ॥

Bhutido bhuvanatrata bhusayo bhaktavatsalah ।
Saptacchandomayah paksi surasurasupujitah ॥ 4 ॥

Gajabhuk kacchapasi ca daityahanta’runanujah ।
Amrtamso’mrtavapuranandanidhiravyayah ॥ 5 ॥

Nigamatma niraharo nistraigunyo nirapyayah ।
Nirvikalpah param jyotih paratparatarah parah ॥ 6 ॥

Subhangah subhadah surah suksmarupi brhattanuh ।
Visasi viditatma ca vidito jayavardhanah ॥ 7 ॥

Dardhyango jagadisasca janardanamahadhvajah ।
Satam santapavicchetta jaramaranavarjitah ॥ 8 ॥

Kalyanadah kalatitah kaladharasamaprabhah ।
Somapah surasangheso yajnango yajnabhusanah ॥ 9 ॥

Mahajavo jitamitro manmathapriyabandhavah ।
Sankhabhrccakradhari ca balo bahuparakramah ॥ 10 ॥

Sudhakumbhadharo dhimanduradharso durariha ।
Vajrango varado vandyo vayuvego varapradah ॥ 11 ॥

Vinatanandanah srido vijitaratisangulah ।
Patadvirasthah sarvesah papaha papanasanah ॥ 12 ॥

Agnijijjayaghosasca jagadahladakarakah ।
Vajranasah suvaktrasca marighno madabhanjanah ॥ 13 ॥

Kalajnah kamalestasca kalidosanivaranah ।
Vidyunnibho visalango vinatadasyamocanah ॥ 14 ॥

Stomatma ca trayimurdha bhuma gayatralocanah ।
Samaganaratah sragvi svacchandagatiragranih ॥ 15 ॥

Itidam paramam guhyam garudasya mahatmanah
Namnamastottarasatam pavitram papanasanam ।
Stuyamanam mahadivyam visnuna samudiritam ॥ 16 ॥

॥ Iti brahmandapuranantargatam garudastottarasatanamastotram sampurnam॥

This post is published by..

Umamaheswari Sivanesan

Vanakkam! I'm Uma, currently living in Chennai. I hold a Master’s degree in Chemistry (M.Sc.), but my true passion lies in spirituality and the rich cultural heritage of Tamil traditions.

Read full bio →


Leave a Reply

Your email address will not be published. Required fields are marked *

you may also like

thirupallandu lyrics in tamil
  • September 4, 2025
The Story of the Thiruppallandu and Its Divine Verses
lord-krishna
  • August 21, 2025
Kurai Ondrum Illai Carnatic Song
bhagyada lakshmi baramma lyrics in tamil
  • August 17, 2025
Bhagyada Lakshmi Baramma Song Lyrics